कृदन्तरूपाणि - प्र + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिदधिषणम्
अनीयर्
प्रदिदधिषणीयः - प्रदिदधिषणीया
ण्वुल्
प्रदिदधिषकः - प्रदिदधिषिका
तुमुँन्
प्रदिदधिषितुम्
तव्य
प्रदिदधिषितव्यः - प्रदिदधिषितव्या
तृच्
प्रदिदधिषिता - प्रदिदधिषित्री
ल्यप्
प्रदिदधिष्य
क्तवतुँ
प्रदिदधिषितवान् - प्रदिदधिषितवती
क्त
प्रदिदधिषितः - प्रदिदधिषिता
शानच्
प्रदिदधिषमाणः - प्रदिदधिषमाणा
यत्
प्रदिदधिष्यः - प्रदिदधिष्या
अच्
प्रदिदधिषः - प्रदिदधिषा
घञ्
प्रदिदधिषः
प्रदिदधिषा


सनादि प्रत्ययाः

उपसर्गाः