कृदन्तरूपाणि - प्र + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदधनम्
अनीयर्
प्रदधनीयः - प्रदधनीया
ण्वुल्
प्रदाधकः - प्रदाधिका
तुमुँन्
प्रदधितुम्
तव्य
प्रदधितव्यः - प्रदधितव्या
तृच्
प्रदधिता - प्रदधित्री
ल्यप्
प्रदध्य
क्तवतुँ
प्रदधितवान् - प्रदधितवती
क्त
प्रदधितः - प्रदधिता
शानच्
प्रदधमानः - प्रदधमाना
ण्यत्
प्रदाध्यः - प्रदाध्या
अच्
प्रदधः - प्रदधा
घञ्
प्रदाधः
क्तिन्
प्रदद्धिः


सनादि प्रत्ययाः

उपसर्गाः