कृदन्तरूपाणि - प्रति + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदिदधिषणम्
अनीयर्
प्रतिदिदधिषणीयः - प्रतिदिदधिषणीया
ण्वुल्
प्रतिदिदधिषकः - प्रतिदिदधिषिका
तुमुँन्
प्रतिदिदधिषितुम्
तव्य
प्रतिदिदधिषितव्यः - प्रतिदिदधिषितव्या
तृच्
प्रतिदिदधिषिता - प्रतिदिदधिषित्री
ल्यप्
प्रतिदिदधिष्य
क्तवतुँ
प्रतिदिदधिषितवान् - प्रतिदिदधिषितवती
क्त
प्रतिदिदधिषितः - प्रतिदिदधिषिता
शानच्
प्रतिदिदधिषमाणः - प्रतिदिदधिषमाणा
यत्
प्रतिदिदधिष्यः - प्रतिदिदधिष्या
अच्
प्रतिदिदधिषः - प्रतिदिदधिषा
घञ्
प्रतिदिदधिषः
प्रतिदिदधिषा


सनादि प्रत्ययाः

उपसर्गाः