कृदन्तरूपाणि - प्रति + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदधनम्
अनीयर्
प्रतिदधनीयः - प्रतिदधनीया
ण्वुल्
प्रतिदाधकः - प्रतिदाधिका
तुमुँन्
प्रतिदधितुम्
तव्य
प्रतिदधितव्यः - प्रतिदधितव्या
तृच्
प्रतिदधिता - प्रतिदधित्री
ल्यप्
प्रतिदध्य
क्तवतुँ
प्रतिदधितवान् - प्रतिदधितवती
क्त
प्रतिदधितः - प्रतिदधिता
शानच्
प्रतिदधमानः - प्रतिदधमाना
ण्यत्
प्रतिदाध्यः - प्रतिदाध्या
अच्
प्रतिदधः - प्रतिदधा
घञ्
प्रतिदाधः
क्तिन्
प्रतिदद्धिः


सनादि प्रत्ययाः

उपसर्गाः