कृदन्तरूपाणि - अभि + दध् + सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिदधिषणम्
अनीयर्
अभिदिदधिषणीयः - अभिदिदधिषणीया
ण्वुल्
अभिदिदधिषकः - अभिदिदधिषिका
तुमुँन्
अभिदिदधिषितुम्
तव्य
अभिदिदधिषितव्यः - अभिदिदधिषितव्या
तृच्
अभिदिदधिषिता - अभिदिदधिषित्री
ल्यप्
अभिदिदधिष्य
क्तवतुँ
अभिदिदधिषितवान् - अभिदिदधिषितवती
क्त
अभिदिदधिषितः - अभिदिदधिषिता
शानच्
अभिदिदधिषमाणः - अभिदिदधिषमाणा
यत्
अभिदिदधिष्यः - अभिदिदधिष्या
अच्
अभिदिदधिषः - अभिदिदधिषा
घञ्
अभिदिदधिषः
अभिदिदधिषा


सनादि प्रत्ययाः

उपसर्गाः