कृदन्तरूपाणि - अभि + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदधनम्
अनीयर्
अभिदधनीयः - अभिदधनीया
ण्वुल्
अभिदाधकः - अभिदाधिका
तुमुँन्
अभिदधितुम्
तव्य
अभिदधितव्यः - अभिदधितव्या
तृच्
अभिदधिता - अभिदधित्री
ल्यप्
अभिदध्य
क्तवतुँ
अभिदधितवान् - अभिदधितवती
क्त
अभिदधितः - अभिदधिता
शानच्
अभिदधमानः - अभिदधमाना
ण्यत्
अभिदाध्यः - अभिदाध्या
अच्
अभिदधः - अभिदधा
घञ्
अभिदाधः
क्तिन्
अभिदद्धिः


सनादि प्रत्ययाः

उपसर्गाः