कृदन्तरूपाणि - दध् + णिच् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दाधनम्
अनीयर्
दाधनीयः - दाधनीया
ण्वुल्
दाधकः - दाधिका
तुमुँन्
दाधयितुम्
तव्य
दाधयितव्यः - दाधयितव्या
तृच्
दाधयिता - दाधयित्री
क्त्वा
दाधयित्वा
क्तवतुँ
दाधितवान् - दाधितवती
क्त
दाधितः - दाधिता
शतृँ
दाधयन् - दाधयन्ती
शानच्
दाधयमानः - दाधयमाना
यत्
दाध्यः - दाध्या
अच्
दाधः - दाधा
युच्
दाधना


सनादि प्रत्ययाः

उपसर्गाः