कृदन्तरूपाणि - दध् + सन् + णिच् - दधँ धारणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदधिषणम्
अनीयर्
दिदधिषणीयः - दिदधिषणीया
ण्वुल्
दिदधिषकः - दिदधिषिका
तुमुँन्
दिदधिषयितुम्
तव्य
दिदधिषयितव्यः - दिदधिषयितव्या
तृच्
दिदधिषयिता - दिदधिषयित्री
क्त्वा
दिदधिषयित्वा
क्तवतुँ
दिदधिषितवान् - दिदधिषितवती
क्त
दिदधिषितः - दिदधिषिता
शतृँ
दिदधिषयन् - दिदधिषयन्ती
शानच्
दिदधिषयमाणः - दिदधिषयमाणा
यत्
दिदधिष्यः - दिदधिष्या
अच्
दिदधिषः - दिदधिषा
दिदधिषा


सनादि प्रत्ययाः

उपसर्गाः