कृदन्तरूपाणि - दध् + यङ् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दादधनम्
अनीयर्
दादधनीयः - दादधनीया
ण्वुल्
दादधकः - दादधिका
तुमुँन्
दादधितुम्
तव्य
दादधितव्यः - दादधितव्या
तृच्
दादधिता - दादधित्री
क्त्वा
दादधित्वा
क्तवतुँ
दादधितवान् - दादधितवती
क्त
दादधितः - दादधिता
शानच्
दादध्यमानः - दादध्यमाना
यत्
दादध्यः - दादध्या
घञ्
दादधः
दादधा


सनादि प्रत्ययाः

उपसर्गाः