कृदन्तरूपाणि - दध् + णिच्+सन् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदाधयिषणम्
अनीयर्
दिदाधयिषणीयः - दिदाधयिषणीया
ण्वुल्
दिदाधयिषकः - दिदाधयिषिका
तुमुँन्
दिदाधयिषितुम्
तव्य
दिदाधयिषितव्यः - दिदाधयिषितव्या
तृच्
दिदाधयिषिता - दिदाधयिषित्री
क्त्वा
दिदाधयिषित्वा
क्तवतुँ
दिदाधयिषितवान् - दिदाधयिषितवती
क्त
दिदाधयिषितः - दिदाधयिषिता
शतृँ
दिदाधयिषन् - दिदाधयिषन्ती
शानच्
दिदाधयिषमाणः - दिदाधयिषमाणा
यत्
दिदाधयिष्यः - दिदाधयिष्या
अच्
दिदाधयिषः - दिदाधयिषा
घञ्
दिदाधयिषः
दिदाधयिषा


सनादि प्रत्ययाः

उपसर्गाः