कृदन्तरूपाणि - निस् + दध् + णिच् + सन् - दधँ धारणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिदाधयिषणम्
अनीयर्
निर्दिदाधयिषणीयः - निर्दिदाधयिषणीया
ण्वुल्
निर्दिदाधयिषकः - निर्दिदाधयिषिका
तुमुँन्
निर्दिदाधयिषितुम्
तव्य
निर्दिदाधयिषितव्यः - निर्दिदाधयिषितव्या
तृच्
निर्दिदाधयिषिता - निर्दिदाधयिषित्री
ल्यप्
निर्दिदाधयिष्य
क्तवतुँ
निर्दिदाधयिषितवान् - निर्दिदाधयिषितवती
क्त
निर्दिदाधयिषितः - निर्दिदाधयिषिता
शतृँ
निर्दिदाधयिषन् - निर्दिदाधयिषन्ती
शानच्
निर्दिदाधयिषमाणः - निर्दिदाधयिषमाणा
यत्
निर्दिदाधयिष्यः - निर्दिदाधयिष्या
अच्
निर्दिदाधयिषः - निर्दिदाधयिषा
घञ्
निर्दिदाधयिषः
निर्दिदाधयिषा


सनादि प्रत्ययाः

उपसर्गाः