कृदन्तरूपाणि - अभि + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकचनम्
अनीयर्
अभिकचनीयः - अभिकचनीया
ण्वुल्
अभिकाचकः - अभिकाचिका
तुमुँन्
अभिकचितुम्
तव्य
अभिकचितव्यः - अभिकचितव्या
तृच्
अभिकचिता - अभिकचित्री
ल्यप्
अभिकच्य
क्तवतुँ
अभिकचितवान् - अभिकचितवती
क्त
अभिकचितः - अभिकचिता
शानच्
अभिकचमानः - अभिकचमाना
ण्यत्
अभिकाच्यः - अभिकाच्या
अच्
अभिकचः - अभिकचा
घञ्
अभिकाचः
क्तिन्
अभिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः