कृदन्तरूपाणि - अभि + कच् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकाचनम्
अनीयर्
अभिकाचनीयः - अभिकाचनीया
ण्वुल्
अभिकाचकः - अभिकाचिका
तुमुँन्
अभिकाचयितुम्
तव्य
अभिकाचयितव्यः - अभिकाचयितव्या
तृच्
अभिकाचयिता - अभिकाचयित्री
ल्यप्
अभिकाच्य
क्तवतुँ
अभिकाचितवान् - अभिकाचितवती
क्त
अभिकाचितः - अभिकाचिता
शतृँ
अभिकाचयन् - अभिकाचयन्ती
शानच्
अभिकाचयमानः - अभिकाचयमाना
यत्
अभिकाच्यः - अभिकाच्या
अच्
अभिकाचः - अभिकाचा
युच्
अभिकाचना


सनादि प्रत्ययाः

उपसर्गाः