कृदन्तरूपाणि - अभि + कच् + सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकचिषणम्
अनीयर्
अभिचिकचिषणीयः - अभिचिकचिषणीया
ण्वुल्
अभिचिकचिषकः - अभिचिकचिषिका
तुमुँन्
अभिचिकचिषितुम्
तव्य
अभिचिकचिषितव्यः - अभिचिकचिषितव्या
तृच्
अभिचिकचिषिता - अभिचिकचिषित्री
ल्यप्
अभिचिकचिष्य
क्तवतुँ
अभिचिकचिषितवान् - अभिचिकचिषितवती
क्त
अभिचिकचिषितः - अभिचिकचिषिता
शानच्
अभिचिकचिषमाणः - अभिचिकचिषमाणा
यत्
अभिचिकचिष्यः - अभिचिकचिष्या
अच्
अभिचिकचिषः - अभिचिकचिषा
घञ्
अभिचिकचिषः
अभिचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः