कृदन्तरूपाणि - अभि + कच् + यङ् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाकचनम्
अनीयर्
अभिचाकचनीयः - अभिचाकचनीया
ण्वुल्
अभिचाकचकः - अभिचाकचिका
तुमुँन्
अभिचाकचितुम्
तव्य
अभिचाकचितव्यः - अभिचाकचितव्या
तृच्
अभिचाकचिता - अभिचाकचित्री
ल्यप्
अभिचाकच्य
क्तवतुँ
अभिचाकचितवान् - अभिचाकचितवती
क्त
अभिचाकचितः - अभिचाकचिता
शानच्
अभिचाकच्यमानः - अभिचाकच्यमाना
यत्
अभिचाकच्यः - अभिचाकच्या
घञ्
अभिचाकचः
अभिचाकचा


सनादि प्रत्ययाः

उपसर्गाः