कृदन्तरूपाणि - प्र + कच् + यङ् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकचनम्
अनीयर्
प्रचाकचनीयः - प्रचाकचनीया
ण्वुल्
प्रचाकचकः - प्रचाकचिका
तुमुँन्
प्रचाकचितुम्
तव्य
प्रचाकचितव्यः - प्रचाकचितव्या
तृच्
प्रचाकचिता - प्रचाकचित्री
ल्यप्
प्रचाकच्य
क्तवतुँ
प्रचाकचितवान् - प्रचाकचितवती
क्त
प्रचाकचितः - प्रचाकचिता
शानच्
प्रचाकच्यमानः - प्रचाकच्यमाना
यत्
प्रचाकच्यः - प्रचाकच्या
घञ्
प्रचाकचः
प्रचाकचा


सनादि प्रत्ययाः

उपसर्गाः