कृदन्तरूपाणि - प्र + कच् + सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिकचिषणम्
अनीयर्
प्रचिकचिषणीयः - प्रचिकचिषणीया
ण्वुल्
प्रचिकचिषकः - प्रचिकचिषिका
तुमुँन्
प्रचिकचिषितुम्
तव्य
प्रचिकचिषितव्यः - प्रचिकचिषितव्या
तृच्
प्रचिकचिषिता - प्रचिकचिषित्री
ल्यप्
प्रचिकचिष्य
क्तवतुँ
प्रचिकचिषितवान् - प्रचिकचिषितवती
क्त
प्रचिकचिषितः - प्रचिकचिषिता
शानच्
प्रचिकचिषमाणः - प्रचिकचिषमाणा
यत्
प्रचिकचिष्यः - प्रचिकचिष्या
अच्
प्रचिकचिषः - प्रचिकचिषा
घञ्
प्रचिकचिषः
प्रचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः