कृदन्तरूपाणि - प्र + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकचनम्
अनीयर्
प्रकचनीयः - प्रकचनीया
ण्वुल्
प्रकाचकः - प्रकाचिका
तुमुँन्
प्रकचितुम्
तव्य
प्रकचितव्यः - प्रकचितव्या
तृच्
प्रकचिता - प्रकचित्री
ल्यप्
प्रकच्य
क्तवतुँ
प्रकचितवान् - प्रकचितवती
क्त
प्रकचितः - प्रकचिता
शानच्
प्रकचमानः - प्रकचमाना
ण्यत्
प्रकाच्यः - प्रकाच्या
अच्
प्रकचः - प्रकचा
घञ्
प्रकाचः
क्तिन्
प्रकक्तिः


सनादि प्रत्ययाः

उपसर्गाः