कृदन्तरूपाणि - निर् + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कचनम्
अनीयर्
निष्कचनीयः - निष्कचनीया
ण्वुल्
निष्काचकः - निष्काचिका
तुमुँन्
निष्कचितुम्
तव्य
निष्कचितव्यः - निष्कचितव्या
तृच्
निष्कचिता - निष्कचित्री
ल्यप्
निष्कच्य
क्तवतुँ
निष्कचितवान् - निष्कचितवती
क्त
निष्कचितः - निष्कचिता
शानच्
निष्कचमानः - निष्कचमाना
ण्यत्
निष्काच्यः - निष्काच्या
अच्
निष्कचः - निष्कचा
घञ्
निष्काचः
क्तिन्
निष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः