कृदन्तरूपाणि - निर् + कच् + यङ्लुक् + णिच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाकाचयिषणम्
अनीयर्
निश्चाकाचयिषणीयः - निश्चाकाचयिषणीया
ण्वुल्
निश्चाकाचयिषकः - निश्चाकाचयिषिका
तुमुँन्
निश्चाकाचयिषयितुम्
तव्य
निश्चाकाचयिषयितव्यः - निश्चाकाचयिषयितव्या
तृच्
निश्चाकाचयिषयिता - निश्चाकाचयिषयित्री
ल्यप्
निश्चाकाचयिषय्य
क्तवतुँ
निश्चाकाचयिषितवान् - निश्चाकाचयिषितवती
क्त
निश्चाकाचयिषितः - निश्चाकाचयिषिता
शतृँ
निश्चाकाचयिषयन् - निश्चाकाचयिषयन्ती
शानच्
निश्चाकाचयिषयमाणः - निश्चाकाचयिषयमाणा
यत्
निश्चाकाचयिष्यः - निश्चाकाचयिष्या
अच्
निश्चाकाचयिषः - निश्चाकाचयिषा
घञ्
निश्चाकाचयिषः
निश्चाकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः