कृदन्तरूपाणि - दुर् + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कचनम्
अनीयर्
दुष्कचनीयः - दुष्कचनीया
ण्वुल्
दुष्काचकः - दुष्काचिका
तुमुँन्
दुष्कचितुम्
तव्य
दुष्कचितव्यः - दुष्कचितव्या
तृच्
दुष्कचिता - दुष्कचित्री
ल्यप्
दुष्कच्य
क्तवतुँ
दुष्कचितवान् - दुष्कचितवती
क्त
दुष्कचितः - दुष्कचिता
शानच्
दुष्कचमानः - दुष्कचमाना
ण्यत्
दुष्काच्यः - दुष्काच्या
अच्
दुष्कचः - दुष्कचा
घञ्
दुष्काचः
क्तिन्
दुष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः