कृदन्तरूपाणि - परि + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकचनम्
अनीयर्
परिकचनीयः - परिकचनीया
ण्वुल्
परिकाचकः - परिकाचिका
तुमुँन्
परिकचितुम्
तव्य
परिकचितव्यः - परिकचितव्या
तृच्
परिकचिता - परिकचित्री
ल्यप्
परिकच्य
क्तवतुँ
परिकचितवान् - परिकचितवती
क्त
परिकचितः - परिकचिता
शानच्
परिकचमानः - परिकचमाना
ण्यत्
परिकाच्यः - परिकाच्या
अच्
परिकचः - परिकचा
घञ्
परिकाचः
क्तिन्
परिकक्तिः


सनादि प्रत्ययाः

उपसर्गाः