कृदन्तरूपाणि - अप + कच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकचनम्
अनीयर्
अपकचनीयः - अपकचनीया
ण्वुल्
अपकाचकः - अपकाचिका
तुमुँन्
अपकचितुम्
तव्य
अपकचितव्यः - अपकचितव्या
तृच्
अपकचिता - अपकचित्री
ल्यप्
अपकच्य
क्तवतुँ
अपकचितवान् - अपकचितवती
क्त
अपकचितः - अपकचिता
शानच्
अपकचमानः - अपकचमाना
ण्यत्
अपकाच्यः - अपकाच्या
अच्
अपकचः - अपकचा
घञ्
अपकाचः
क्तिन्
अपकक्तिः


सनादि प्रत्ययाः

उपसर्गाः