कृदन्तरूपाणि - प्र + कच् + यङ्लुक् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाकचनम्
अनीयर्
प्रचाकचनीयः - प्रचाकचनीया
ण्वुल्
प्रचाकाचकः - प्रचाकाचिका
तुमुँन्
प्रचाकचितुम्
तव्य
प्रचाकचितव्यः - प्रचाकचितव्या
तृच्
प्रचाकचिता - प्रचाकचित्री
ल्यप्
प्रचाकच्य
क्तवतुँ
प्रचाकचितवान् - प्रचाकचितवती
क्त
प्रचाकचितः - प्रचाकचिता
शतृँ
प्रचाकचन् - प्रचाकचती
ण्यत्
प्रचाकाच्यः - प्रचाकाच्या
अच्
प्रचाकचः - प्रचाकचा
घञ्
प्रचाकाचः
प्रचाकचा


सनादि प्रत्ययाः

उपसर्गाः