कृदन्तरूपाणि - प्र + कच् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकाचनम्
अनीयर्
प्रकाचनीयः - प्रकाचनीया
ण्वुल्
प्रकाचकः - प्रकाचिका
तुमुँन्
प्रकाचयितुम्
तव्य
प्रकाचयितव्यः - प्रकाचयितव्या
तृच्
प्रकाचयिता - प्रकाचयित्री
ल्यप्
प्रकाच्य
क्तवतुँ
प्रकाचितवान् - प्रकाचितवती
क्त
प्रकाचितः - प्रकाचिता
शतृँ
प्रकाचयन् - प्रकाचयन्ती
शानच्
प्रकाचयमानः - प्रकाचयमाना
यत्
प्रकाच्यः - प्रकाच्या
अच्
प्रकाचः - प्रकाचा
युच्
प्रकाचना


सनादि प्रत्ययाः

उपसर्गाः