कृदन्तरूपाणि - अभि + कच् + णिच्+सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिकाचयिषणम्
अनीयर्
अभिचिकाचयिषणीयः - अभिचिकाचयिषणीया
ण्वुल्
अभिचिकाचयिषकः - अभिचिकाचयिषिका
तुमुँन्
अभिचिकाचयिषितुम्
तव्य
अभिचिकाचयिषितव्यः - अभिचिकाचयिषितव्या
तृच्
अभिचिकाचयिषिता - अभिचिकाचयिषित्री
ल्यप्
अभिचिकाचयिष्य
क्तवतुँ
अभिचिकाचयिषितवान् - अभिचिकाचयिषितवती
क्त
अभिचिकाचयिषितः - अभिचिकाचयिषिता
शतृँ
अभिचिकाचयिषन् - अभिचिकाचयिषन्ती
शानच्
अभिचिकाचयिषमाणः - अभिचिकाचयिषमाणा
यत्
अभिचिकाचयिष्यः - अभिचिकाचयिष्या
अच्
अभिचिकाचयिषः - अभिचिकाचयिषा
घञ्
अभिचिकाचयिषः
अभिचिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः