कृदन्तरूपाणि - कच् + णिच्+सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकाचयिषणम्
अनीयर्
चिकाचयिषणीयः - चिकाचयिषणीया
ण्वुल्
चिकाचयिषकः - चिकाचयिषिका
तुमुँन्
चिकाचयिषितुम्
तव्य
चिकाचयिषितव्यः - चिकाचयिषितव्या
तृच्
चिकाचयिषिता - चिकाचयिषित्री
क्त्वा
चिकाचयिषित्वा
क्तवतुँ
चिकाचयिषितवान् - चिकाचयिषितवती
क्त
चिकाचयिषितः - चिकाचयिषिता
शतृँ
चिकाचयिषन् - चिकाचयिषन्ती
शानच्
चिकाचयिषमाणः - चिकाचयिषमाणा
यत्
चिकाचयिष्यः - चिकाचयिष्या
अच्
चिकाचयिषः - चिकाचयिषा
घञ्
चिकाचयिषः
चिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः