कृदन्तरूपाणि - कच् + णिच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकाचयिषणम्
अनीयर्
चिकाचयिषणीयः - चिकाचयिषणीया
ण्वुल्
चिकाचयिषकः - चिकाचयिषिका
तुमुँन्
चिकाचयिषयितुम्
तव्य
चिकाचयिषयितव्यः - चिकाचयिषयितव्या
तृच्
चिकाचयिषयिता - चिकाचयिषयित्री
क्त्वा
चिकाचयिषयित्वा
क्तवतुँ
चिकाचयिषितवान् - चिकाचयिषितवती
क्त
चिकाचयिषितः - चिकाचयिषिता
शतृँ
चिकाचयिषयन् - चिकाचयिषयन्ती
शानच्
चिकाचयिषयमाणः - चिकाचयिषयमाणा
यत्
चिकाचयिष्यः - चिकाचयिष्या
अच्
चिकाचयिषः - चिकाचयिषा
चिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः