कृदन्तरूपाणि - अनु + कच् + णिच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिकाचयिषणम्
अनीयर्
अनुचिकाचयिषणीयः - अनुचिकाचयिषणीया
ण्वुल्
अनुचिकाचयिषकः - अनुचिकाचयिषिका
तुमुँन्
अनुचिकाचयिषयितुम्
तव्य
अनुचिकाचयिषयितव्यः - अनुचिकाचयिषयितव्या
तृच्
अनुचिकाचयिषयिता - अनुचिकाचयिषयित्री
ल्यप्
अनुचिकाचयिषय्य
क्तवतुँ
अनुचिकाचयिषितवान् - अनुचिकाचयिषितवती
क्त
अनुचिकाचयिषितः - अनुचिकाचयिषिता
शतृँ
अनुचिकाचयिषयन् - अनुचिकाचयिषयन्ती
शानच्
अनुचिकाचयिषयमाणः - अनुचिकाचयिषयमाणा
यत्
अनुचिकाचयिष्यः - अनुचिकाचयिष्या
अच्
अनुचिकाचयिषः - अनुचिकाचयिषा
अनुचिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः