कृदन्तरूपाणि - कच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिकचिषणम्
अनीयर्
चिकचिषणीयः - चिकचिषणीया
ण्वुल्
चिकचिषकः - चिकचिषिका
तुमुँन्
चिकचिषयितुम्
तव्य
चिकचिषयितव्यः - चिकचिषयितव्या
तृच्
चिकचिषयिता - चिकचिषयित्री
क्त्वा
चिकचिषयित्वा
क्तवतुँ
चिकचिषितवान् - चिकचिषितवती
क्त
चिकचिषितः - चिकचिषिता
शतृँ
चिकचिषयन् - चिकचिषयन्ती
शानच्
चिकचिषयमाणः - चिकचिषयमाणा
यत्
चिकचिष्यः - चिकचिष्या
अच्
चिकचिषः - चिकचिषा
चिकचिषा


सनादि प्रत्ययाः

उपसर्गाः