कृदन्तरूपाणि - नि + कच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिकचिषणम्
अनीयर्
निचिकचिषणीयः - निचिकचिषणीया
ण्वुल्
निचिकचिषकः - निचिकचिषिका
तुमुँन्
निचिकचिषयितुम्
तव्य
निचिकचिषयितव्यः - निचिकचिषयितव्या
तृच्
निचिकचिषयिता - निचिकचिषयित्री
ल्यप्
निचिकचिषय्य
क्तवतुँ
निचिकचिषितवान् - निचिकचिषितवती
क्त
निचिकचिषितः - निचिकचिषिता
शतृँ
निचिकचिषयन् - निचिकचिषयन्ती
शानच्
निचिकचिषयमाणः - निचिकचिषयमाणा
यत्
निचिकचिष्यः - निचिकचिष्या
अच्
निचिकचिषः - निचिकचिषा
निचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः