कृदन्तरूपाणि - उप + कच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिकचिषणम्
अनीयर्
उपचिकचिषणीयः - उपचिकचिषणीया
ण्वुल्
उपचिकचिषकः - उपचिकचिषिका
तुमुँन्
उपचिकचिषयितुम्
तव्य
उपचिकचिषयितव्यः - उपचिकचिषयितव्या
तृच्
उपचिकचिषयिता - उपचिकचिषयित्री
ल्यप्
उपचिकचिषय्य
क्तवतुँ
उपचिकचिषितवान् - उपचिकचिषितवती
क्त
उपचिकचिषितः - उपचिकचिषिता
शतृँ
उपचिकचिषयन् - उपचिकचिषयन्ती
शानच्
उपचिकचिषयमाणः - उपचिकचिषयमाणा
यत्
उपचिकचिष्यः - उपचिकचिष्या
अच्
उपचिकचिषः - उपचिकचिषा
उपचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः