कृदन्तरूपाणि - प्रति + कच् + सन् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकचिषणम्
अनीयर्
प्रतिचिकचिषणीयः - प्रतिचिकचिषणीया
ण्वुल्
प्रतिचिकचिषकः - प्रतिचिकचिषिका
तुमुँन्
प्रतिचिकचिषयितुम्
तव्य
प्रतिचिकचिषयितव्यः - प्रतिचिकचिषयितव्या
तृच्
प्रतिचिकचिषयिता - प्रतिचिकचिषयित्री
ल्यप्
प्रतिचिकचिषय्य
क्तवतुँ
प्रतिचिकचिषितवान् - प्रतिचिकचिषितवती
क्त
प्रतिचिकचिषितः - प्रतिचिकचिषिता
शतृँ
प्रतिचिकचिषयन् - प्रतिचिकचिषयन्ती
शानच्
प्रतिचिकचिषयमाणः - प्रतिचिकचिषयमाणा
यत्
प्रतिचिकचिष्यः - प्रतिचिकचिष्या
अच्
प्रतिचिकचिषः - प्रतिचिकचिषा
प्रतिचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः