संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'अभिकचनम्' इति रूपं 'अभि + कच् - कचँ बन्धने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?