प्रति + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिकत्थिषीष्ट
प्रतिकत्थिषीयास्ताम्
प्रतिकत्थिषीरन्
मध्यम
प्रतिकत्थिषीष्ठाः
प्रतिकत्थिषीयास्थाम्
प्रतिकत्थिषीध्वम्
उत्तम
प्रतिकत्थिषीय
प्रतिकत्थिषीवहि
प्रतिकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिकत्थिषीष्ट
प्रतिकत्थिषीयास्ताम्
प्रतिकत्थिषीरन्
मध्यम
प्रतिकत्थिषीष्ठाः
प्रतिकत्थिषीयास्थाम्
प्रतिकत्थिषीध्वम्
उत्तम
प्रतिकत्थिषीय
प्रतिकत्थिषीवहि
प्रतिकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः