दुर् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्कत्थिषीष्ट
दुष्कत्थिषीयास्ताम्
दुष्कत्थिषीरन्
मध्यम
दुष्कत्थिषीष्ठाः
दुष्कत्थिषीयास्थाम्
दुष्कत्थिषीध्वम्
उत्तम
दुष्कत्थिषीय
दुष्कत्थिषीवहि
दुष्कत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्कत्थिषीष्ट
दुष्कत्थिषीयास्ताम्
दुष्कत्थिषीरन्
मध्यम
दुष्कत्थिषीष्ठाः
दुष्कत्थिषीयास्थाम्
दुष्कत्थिषीध्वम्
उत्तम
दुष्कत्थिषीय
दुष्कत्थिषीवहि
दुष्कत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः