निस् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्कत्थिषीष्ट
निष्कत्थिषीयास्ताम्
निष्कत्थिषीरन्
मध्यम
निष्कत्थिषीष्ठाः
निष्कत्थिषीयास्थाम्
निष्कत्थिषीध्वम्
उत्तम
निष्कत्थिषीय
निष्कत्थिषीवहि
निष्कत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्कत्थिषीष्ट
निष्कत्थिषीयास्ताम्
निष्कत्थिषीरन्
मध्यम
निष्कत्थिषीष्ठाः
निष्कत्थिषीयास्थाम्
निष्कत्थिषीध्वम्
उत्तम
निष्कत्थिषीय
निष्कत्थिषीवहि
निष्कत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः