अव + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकत्थिषीष्ट
अवकत्थिषीयास्ताम्
अवकत्थिषीरन्
मध्यम
अवकत्थिषीष्ठाः
अवकत्थिषीयास्थाम्
अवकत्थिषीध्वम्
उत्तम
अवकत्थिषीय
अवकत्थिषीवहि
अवकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकत्थिषीष्ट
अवकत्थिषीयास्ताम्
अवकत्थिषीरन्
मध्यम
अवकत्थिषीष्ठाः
अवकत्थिषीयास्थाम्
अवकत्थिषीध्वम्
उत्तम
अवकत्थिषीय
अवकत्थिषीवहि
अवकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः