अधि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिकत्थिषीष्ट
अधिकत्थिषीयास्ताम्
अधिकत्थिषीरन्
मध्यम
अधिकत्थिषीष्ठाः
अधिकत्थिषीयास्थाम्
अधिकत्थिषीध्वम्
उत्तम
अधिकत्थिषीय
अधिकत्थिषीवहि
अधिकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिकत्थिषीष्ट
अधिकत्थिषीयास्ताम्
अधिकत्थिषीरन्
मध्यम
अधिकत्थिषीष्ठाः
अधिकत्थिषीयास्थाम्
अधिकत्थिषीध्वम्
उत्तम
अधिकत्थिषीय
अधिकत्थिषीवहि
अधिकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः