परा + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराकत्थिषीष्ट
पराकत्थिषीयास्ताम्
पराकत्थिषीरन्
मध्यम
पराकत्थिषीष्ठाः
पराकत्थिषीयास्थाम्
पराकत्थिषीध्वम्
उत्तम
पराकत्थिषीय
पराकत्थिषीवहि
पराकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराकत्थिषीष्ट
पराकत्थिषीयास्ताम्
पराकत्थिषीरन्
मध्यम
पराकत्थिषीष्ठाः
पराकत्थिषीयास्थाम्
पराकत्थिषीध्वम्
उत्तम
पराकत्थिषीय
पराकत्थिषीवहि
पराकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः