अभि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिकत्थिषीष्ट
अभिकत्थिषीयास्ताम्
अभिकत्थिषीरन्
मध्यम
अभिकत्थिषीष्ठाः
अभिकत्थिषीयास्थाम्
अभिकत्थिषीध्वम्
उत्तम
अभिकत्थिषीय
अभिकत्थिषीवहि
अभिकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिकत्थिषीष्ट
अभिकत्थिषीयास्ताम्
अभिकत्थिषीरन्
मध्यम
अभिकत्थिषीष्ठाः
अभिकत्थिषीयास्थाम्
अभिकत्थिषीध्वम्
उत्तम
अभिकत्थिषीय
अभिकत्थिषीवहि
अभिकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः