अति + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिकत्थिषीष्ट
अतिकत्थिषीयास्ताम्
अतिकत्थिषीरन्
मध्यम
अतिकत्थिषीष्ठाः
अतिकत्थिषीयास्थाम्
अतिकत्थिषीध्वम्
उत्तम
अतिकत्थिषीय
अतिकत्थिषीवहि
अतिकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिकत्थिषीष्ट
अतिकत्थिषीयास्ताम्
अतिकत्थिषीरन्
मध्यम
अतिकत्थिषीष्ठाः
अतिकत्थिषीयास्थाम्
अतिकत्थिषीध्वम्
उत्तम
अतिकत्थिषीय
अतिकत्थिषीवहि
अतिकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः