अप + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकत्थिषीष्ट
अपकत्थिषीयास्ताम्
अपकत्थिषीरन्
मध्यम
अपकत्थिषीष्ठाः
अपकत्थिषीयास्थाम्
अपकत्थिषीध्वम्
उत्तम
अपकत्थिषीय
अपकत्थिषीवहि
अपकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकत्थिषीष्ट
अपकत्थिषीयास्ताम्
अपकत्थिषीरन्
मध्यम
अपकत्थिषीष्ठाः
अपकत्थिषीयास्थाम्
अपकत्थिषीध्वम्
उत्तम
अपकत्थिषीय
अपकत्थिषीवहि
अपकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः