अपि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिकत्थिषीष्ट
अपिकत्थिषीयास्ताम्
अपिकत्थिषीरन्
मध्यम
अपिकत्थिषीष्ठाः
अपिकत्थिषीयास्थाम्
अपिकत्थिषीध्वम्
उत्तम
अपिकत्थिषीय
अपिकत्थिषीवहि
अपिकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिकत्थिषीष्ट
अपिकत्थिषीयास्ताम्
अपिकत्थिषीरन्
मध्यम
अपिकत्थिषीष्ठाः
अपिकत्थिषीयास्थाम्
अपिकत्थिषीध्वम्
उत्तम
अपिकत्थिषीय
अपिकत्थिषीवहि
अपिकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः