अनु + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुकत्थिषीष्ट
अनुकत्थिषीयास्ताम्
अनुकत्थिषीरन्
मध्यम
अनुकत्थिषीष्ठाः
अनुकत्थिषीयास्थाम्
अनुकत्थिषीध्वम्
उत्तम
अनुकत्थिषीय
अनुकत्थिषीवहि
अनुकत्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनुकत्थिषीष्ट
अनुकत्थिषीयास्ताम्
अनुकत्थिषीरन्
मध्यम
अनुकत्थिषीष्ठाः
अनुकत्थिषीयास्थाम्
अनुकत्थिषीध्वम्
उत्तम
अनुकत्थिषीय
अनुकत्थिषीवहि
अनुकत्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः