कृदन्तरूपाणि - स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्रोकणम्
अनीयर्
स्रोकणीयः - स्रोकणीया
ण्वुल्
स्रोककः - स्रोकिका
तुमुँन्
स्रोकितुम्
तव्य
स्रोकितव्यः - स्रोकितव्या
तृच्
स्रोकिता - स्रोकित्री
क्त्वा
स्रोकित्वा
क्तवतुँ
स्रोकितवान् - स्रोकितवती
क्त
स्रोकितः - स्रोकिता
शानच्
स्रोकमाणः - स्रोकमाणा
ण्यत्
स्रोक्यः - स्रोक्या
अच्
स्रोकः - स्रोका
घञ्
स्रोकः
स्रोका


सनादि प्रत्ययाः

उपसर्गाः