कृदन्तरूपाणि - अप + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्रोकणम्
अनीयर्
अपस्रोकणीयः - अपस्रोकणीया
ण्वुल्
अपस्रोककः - अपस्रोकिका
तुमुँन्
अपस्रोकितुम्
तव्य
अपस्रोकितव्यः - अपस्रोकितव्या
तृच्
अपस्रोकिता - अपस्रोकित्री
ल्यप्
अपस्रोक्य
क्तवतुँ
अपस्रोकितवान् - अपस्रोकितवती
क्त
अपस्रोकितः - अपस्रोकिता
शानच्
अपस्रोकमाणः - अपस्रोकमाणा
ण्यत्
अपस्रोक्यः - अपस्रोक्या
अच्
अपस्रोकः - अपस्रोका
घञ्
अपस्रोकः
अपस्रोका


सनादि प्रत्ययाः

उपसर्गाः