कृदन्तरूपाणि - प्र + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्रोकणम्
अनीयर्
प्रस्रोकणीयः - प्रस्रोकणीया
ण्वुल्
प्रस्रोककः - प्रस्रोकिका
तुमुँन्
प्रस्रोकितुम्
तव्य
प्रस्रोकितव्यः - प्रस्रोकितव्या
तृच्
प्रस्रोकिता - प्रस्रोकित्री
ल्यप्
प्रस्रोक्य
क्तवतुँ
प्रस्रोकितवान् - प्रस्रोकितवती
क्त
प्रस्रोकितः - प्रस्रोकिता
शानच्
प्रस्रोकमाणः - प्रस्रोकमाणा
ण्यत्
प्रस्रोक्यः - प्रस्रोक्या
अच्
प्रस्रोकः - प्रस्रोका
घञ्
प्रस्रोकः
प्रस्रोका


सनादि प्रत्ययाः

उपसर्गाः