कृदन्तरूपाणि - दुस् + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्रोकणम् / दुस्स्रोकणम्
अनीयर्
दुःस्रोकणीयः / दुस्स्रोकणीयः - दुःस्रोकणीया / दुस्स्रोकणीया
ण्वुल्
दुःस्रोककः / दुस्स्रोककः - दुःस्रोकिका / दुस्स्रोकिका
तुमुँन्
दुःस्रोकितुम् / दुस्स्रोकितुम्
तव्य
दुःस्रोकितव्यः / दुस्स्रोकितव्यः - दुःस्रोकितव्या / दुस्स्रोकितव्या
तृच्
दुःस्रोकिता / दुस्स्रोकिता - दुःस्रोकित्री / दुस्स्रोकित्री
ल्यप्
दुःस्रोक्य / दुस्स्रोक्य
क्तवतुँ
दुःस्रोकितवान् / दुस्स्रोकितवान् - दुःस्रोकितवती / दुस्स्रोकितवती
क्त
दुःस्रोकितः / दुस्स्रोकितः - दुःस्रोकिता / दुस्स्रोकिता
शानच्
दुःस्रोकमाणः / दुस्स्रोकमाणः - दुःस्रोकमाणा / दुस्स्रोकमाणा
ण्यत्
दुःस्रोक्यः / दुस्स्रोक्यः - दुःस्रोक्या / दुस्स्रोक्या
अच्
दुःस्रोकः / दुस्स्रोकः - दुःस्रोका - दुस्स्रोका
घञ्
दुःस्रोकः / दुस्स्रोकः
दुःस्रोका / दुस्स्रोका


सनादि प्रत्ययाः

उपसर्गाः