कृदन्तरूपाणि - सु + स्रोक् - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्रोकणम्
अनीयर्
सुस्रोकणीयः - सुस्रोकणीया
ण्वुल्
सुस्रोककः - सुस्रोकिका
तुमुँन्
सुस्रोकितुम्
तव्य
सुस्रोकितव्यः - सुस्रोकितव्या
तृच्
सुस्रोकिता - सुस्रोकित्री
ल्यप्
सुस्रोक्य
क्तवतुँ
सुस्रोकितवान् - सुस्रोकितवती
क्त
सुस्रोकितः - सुस्रोकिता
शानच्
सुस्रोकमाणः - सुस्रोकमाणा
ण्यत्
सुस्रोक्यः - सुस्रोक्या
अच्
सुस्रोकः - सुस्रोका
घञ्
सुस्रोकः
सुस्रोका


सनादि प्रत्ययाः

उपसर्गाः